A 978-45 Guhyakālikādevīsahasranāmaśrutirahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/45
Title: Guhyakālikādevīsahasranāmaśrutirahasya
Dimensions: 15.7 x 6 cm x 26 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1839
Remarks:


Reel No. A 978-45 Inventory No. 40712

Title Guhyakālīdevīsahasranāmaśrutirahasya

Remarks ascribed to Hāhārāvatantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

State incomplete; damaged by worms

Size 15.7 x 6.0 cm

Binding Hole none

Folios 26

Lines per Folio 5–6

Place of Deposit NAK

Accession No. 8/1839 (1/1696/1839)

Manuscript Features

Excerpts

Beginning

❖ oṃ namo ....kāyai ||

śrīsadāśiva uvāca ||

oṃ namas tribhuvaneśāya brahmaṇe viśvarūpiṇe ||

īśvarāya pareśāya gurave śivarūpiṇe ||

yasya prasādād devopi sarvvajñaḥ saśivo bhavet ||

tāṃ naumi pareśānīṃ sarvavyāpimaheśvarī ||

brahmāṇḍakoṭilakṣāṇi bhasmasāt kurute (!) yayā ||

tāṃ kālagrāsaniratāṃ guhyakālīṃ namāmy ahaṃ || (exp. 3t1–5)

End

guhyakālīṃ maṃgalāṃ ca siddhikālījapeśvarīṃ

carcikāṃ tripureśi ca kālī ca bhuvaneśvarīṃ ||

śrīmaṃgalāṃ mahākālīṃ nirvāṇapadadāyinīṃ

mokṣadāṃ rājyadāṃ nityāṃ daśavaktrāṃ parāṃ bhajet (exp. 28t1–4)

Colophon

iti śrīhāhārāvataṃtre ṣaṭtriṃśati sāhasre mahāʼ tharvasaṃhitāyāṃ śivapārvatīsāmarasya śrīguhyakālidevyāḥ sahasranāmaśrutirahasyaṃ sampūrṇam (exp. 28t5–28b2)

Microfilm Details

Reel No. A 978/45

Date of Filming 24-01-1985

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks the exposures of the manuscript are out of focus

Catalogued by RT

Date 30-03-2005

Bibliography