A 978-45 Guhyakālikādevīsahasranāmaśrutirahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 978/45
Title: Guhyakālikādevīsahasranāmaśrutirahasya
Dimensions: 15.7 x 6 cm x 26 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1839
Remarks:
Reel No. A 978-45 Inventory No. 40712
Title Guhyakālīdevīsahasranāmaśrutirahasya
Remarks ascribed to Hāhārāvatantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
State incomplete; damaged by worms
Size 15.7 x 6.0 cm
Binding Hole none
Folios 26
Lines per Folio 5–6
Place of Deposit NAK
Accession No. 8/1839 (1/1696/1839)
Manuscript Features
Excerpts
Beginning
❖ oṃ namo ....kāyai ||
śrīsadāśiva uvāca ||
oṃ namas tribhuvaneśāya brahmaṇe viśvarūpiṇe ||
īśvarāya pareśāya gurave śivarūpiṇe ||
yasya prasādād devopi sarvvajñaḥ saśivo bhavet ||
tāṃ naumi pareśānīṃ sarvavyāpimaheśvarī ||
brahmāṇḍakoṭilakṣāṇi bhasmasāt kurute (!) yayā ||
tāṃ kālagrāsaniratāṃ guhyakālīṃ namāmy ahaṃ || (exp. 3t1–5)
End
guhyakālīṃ maṃgalāṃ ca siddhikālījapeśvarīṃ
carcikāṃ tripureśi ca kālī ca bhuvaneśvarīṃ ||
śrīmaṃgalāṃ mahākālīṃ nirvāṇapadadāyinīṃ
mokṣadāṃ rājyadāṃ nityāṃ daśavaktrāṃ parāṃ bhajet (exp. 28t1–4)
Colophon
iti śrīhāhārāvataṃtre ṣaṭtriṃśati sāhasre mahāʼ tharvasaṃhitāyāṃ śivapārvatīsāmarasya śrīguhyakālidevyāḥ sahasranāmaśrutirahasyaṃ sampūrṇam (exp. 28t5–28b2)
Microfilm Details
Reel No. A 978/45
Date of Filming 24-01-1985
Exposures 29
Used Copy Kathmandu
Type of Film positive
Remarks the exposures of the manuscript are out of focus
Catalogued by RT
Date 30-03-2005
Bibliography